कृदन्तरूपाणि - प्र + श्रङ्क् + सन् - श्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशिश्रङ्किषणम्
अनीयर्
प्रशिश्रङ्किषणीयः - प्रशिश्रङ्किषणीया
ण्वुल्
प्रशिश्रङ्किषकः - प्रशिश्रङ्किषिका
तुमुँन्
प्रशिश्रङ्किषितुम्
तव्य
प्रशिश्रङ्किषितव्यः - प्रशिश्रङ्किषितव्या
तृच्
प्रशिश्रङ्किषिता - प्रशिश्रङ्किषित्री
ल्यप्
प्रशिश्रङ्किष्य
क्तवतुँ
प्रशिश्रङ्किषितवान् - प्रशिश्रङ्किषितवती
क्त
प्रशिश्रङ्किषितः - प्रशिश्रङ्किषिता
शानच्
प्रशिश्रङ्किषमाणः - प्रशिश्रङ्किषमाणा
यत्
प्रशिश्रङ्किष्यः - प्रशिश्रङ्किष्या
अच्
प्रशिश्रङ्किषः - प्रशिश्रङ्किषा
घञ्
प्रशिश्रङ्किषः
प्रशिश्रङ्किषा


सनादि प्रत्ययाः

उपसर्गाः