कृदन्तरूपाणि - प्र + च्युत् + क्तवतुँ - च्युतिँर् आसेचने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रच्योतितवत् (पुं)
प्रच्योतितवान्
प्रच्युतितवत् (पुं)
प्रच्युतितवान्
प्रच्योतितवती (स्त्री)
प्रच्योतितवती
प्रच्युतितवती (स्त्री)
प्रच्युतितवती
प्रच्योतितवत् (नपुं)
प्रच्योतितवत् / प्रच्योतितवद्
प्रच्युतितवत् (नपुं)
प्रच्युतितवत् / प्रच्युतितवद्