कृदन्तरूपाणि - प्र + काञ्च् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकाञ्चनम्
अनीयर्
प्रकाञ्चनीयः - प्रकाञ्चनीया
ण्वुल्
प्रकाञ्चकः - प्रकाञ्चिका
तुमुँन्
प्रकाञ्चितुम्
तव्य
प्रकाञ्चितव्यः - प्रकाञ्चितव्या
तृच्
प्रकाञ्चिता - प्रकाञ्चित्री
ल्यप्
प्रकाञ्च्य
क्तवतुँ
प्रकाञ्चितवान् - प्रकाञ्चितवती
क्त
प्रकाञ्चितः - प्रकाञ्चिता
शानच्
प्रकाञ्चमानः - प्रकाञ्चमाना
ण्यत्
प्रकाञ्च्यः - प्रकाञ्च्या
अच्
प्रकाञ्चः - प्रकाञ्चा
घञ्
प्रकाञ्चः
प्रकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः