कृदन्तरूपाणि - प्रथ् + णिच्+सन् - प्रथँ प्रख्याने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिप्रथयिषणम्
अनीयर्
पिप्रथयिषणीयः - पिप्रथयिषणीया
ण्वुल्
पिप्रथयिषकः - पिप्रथयिषिका
तुमुँन्
पिप्रथयिषितुम्
तव्य
पिप्रथयिषितव्यः - पिप्रथयिषितव्या
तृच्
पिप्रथयिषिता - पिप्रथयिषित्री
क्त्वा
पिप्रथयिषित्वा
क्तवतुँ
पिप्रथयिषितवान् - पिप्रथयिषितवती
क्त
पिप्रथयिषितः - पिप्रथयिषिता
शतृँ
पिप्रथयिषन् - पिप्रथयिषन्ती
शानच्
पिप्रथयिषमाणः - पिप्रथयिषमाणा
यत्
पिप्रथयिष्यः - पिप्रथयिष्या
अच्
पिप्रथयिषः - पिप्रथयिषा
घञ्
पिप्रथयिषः
पिप्रथयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः