कृदन्तरूपाणि - प्रति + रेक् + सन् - रेकृँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरिरेकिषणम्
अनीयर्
प्रतिरिरेकिषणीयः - प्रतिरिरेकिषणीया
ण्वुल्
प्रतिरिरेकिषकः - प्रतिरिरेकिषिका
तुमुँन्
प्रतिरिरेकिषितुम्
तव्य
प्रतिरिरेकिषितव्यः - प्रतिरिरेकिषितव्या
तृच्
प्रतिरिरेकिषिता - प्रतिरिरेकिषित्री
ल्यप्
प्रतिरिरेकिष्य
क्तवतुँ
प्रतिरिरेकिषितवान् - प्रतिरिरेकिषितवती
क्त
प्रतिरिरेकिषितः - प्रतिरिरेकिषिता
शानच्
प्रतिरिरेकिषमाणः - प्रतिरिरेकिषमाणा
यत्
प्रतिरिरेकिष्यः - प्रतिरिरेकिष्या
अच्
प्रतिरिरेकिषः - प्रतिरिरेकिषा
घञ्
प्रतिरिरेकिषः
प्रतिरिरेकिषा


सनादि प्रत्ययाः

उपसर्गाः