कृदन्तरूपाणि - प्रति + त्रन्द् + यङ् - त्रदिँ चेष्टायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितात्रन्दनम्
अनीयर्
प्रतितात्रन्दनीयः - प्रतितात्रन्दनीया
ण्वुल्
प्रतितात्रन्दकः - प्रतितात्रन्दिका
तुमुँन्
प्रतितात्रन्दितुम्
तव्य
प्रतितात्रन्दितव्यः - प्रतितात्रन्दितव्या
तृच्
प्रतितात्रन्दिता - प्रतितात्रन्दित्री
ल्यप्
प्रतितात्रन्द्य
क्तवतुँ
प्रतितात्रन्दितवान् - प्रतितात्रन्दितवती
क्त
प्रतितात्रन्दितः - प्रतितात्रन्दिता
शानच्
प्रतितात्रन्द्यमानः - प्रतितात्रन्द्यमाना
यत्
प्रतितात्रन्द्यः - प्रतितात्रन्द्या
घञ्
प्रतितात्रन्दः
प्रतितात्रन्दा


सनादि प्रत्ययाः

उपसर्गाः