कृदन्तरूपाणि - प्रति + गण्ड् + णिच्+सन् - गडिँ वदनैकदेशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजिगण्डयिषणम्
अनीयर्
प्रतिजिगण्डयिषणीयः - प्रतिजिगण्डयिषणीया
ण्वुल्
प्रतिजिगण्डयिषकः - प्रतिजिगण्डयिषिका
तुमुँन्
प्रतिजिगण्डयिषितुम्
तव्य
प्रतिजिगण्डयिषितव्यः - प्रतिजिगण्डयिषितव्या
तृच्
प्रतिजिगण्डयिषिता - प्रतिजिगण्डयिषित्री
ल्यप्
प्रतिजिगण्डयिष्य
क्तवतुँ
प्रतिजिगण्डयिषितवान् - प्रतिजिगण्डयिषितवती
क्त
प्रतिजिगण्डयिषितः - प्रतिजिगण्डयिषिता
शतृँ
प्रतिजिगण्डयिषन् - प्रतिजिगण्डयिषन्ती
शानच्
प्रतिजिगण्डयिषमाणः - प्रतिजिगण्डयिषमाणा
यत्
प्रतिजिगण्डयिष्यः - प्रतिजिगण्डयिष्या
अच्
प्रतिजिगण्डयिषः - प्रतिजिगण्डयिषा
घञ्
प्रतिजिगण्डयिषः
प्रतिजिगण्डयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः