कृदन्तरूपाणि - पुष् + सन् - पुषँ पुष्टौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पुपुषिषणम् / पुपोषिषणम्
अनीयर्
पुपुषिषणीयः / पुपोषिषणीयः - पुपुषिषणीया / पुपोषिषणीया
ण्वुल्
पुपुषिषकः / पुपोषिषकः - पुपुषिषिका / पुपोषिषिका
तुमुँन्
पुपुषिषितुम् / पुपोषिषितुम्
तव्य
पुपुषिषितव्यः / पुपोषिषितव्यः - पुपुषिषितव्या / पुपोषिषितव्या
तृच्
पुपुषिषिता / पुपोषिषिता - पुपुषिषित्री / पुपोषिषित्री
क्त्वा
पुपुषिषित्वा / पुपोषिषित्वा
क्तवतुँ
पुपुषिषितवान् / पुपोषिषितवान् - पुपुषिषितवती / पुपोषिषितवती
क्त
पुपुषिषितः / पुपोषिषितः - पुपुषिषिता / पुपोषिषिता
शतृँ
पुपुषिषन् / पुपोषिषन् - पुपुषिषन्ती / पुपोषिषन्ती
यत्
पुपुषिष्यः / पुपोषिष्यः - पुपुषिष्या / पुपोषिष्या
अच्
पुपुषिषः / पुपोषिषः - पुपुषिषा - पुपोषिषा
घञ्
पुपुषिषः / पुपोषिषः
पुपुषिषा / पुपोषिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः