कृदन्तरूपाणि - पर्प् + सन् - पर्पँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिपर्पिषणम्
अनीयर्
पिपर्पिषणीयः - पिपर्पिषणीया
ण्वुल्
पिपर्पिषकः - पिपर्पिषिका
तुमुँन्
पिपर्पिषितुम्
तव्य
पिपर्पिषितव्यः - पिपर्पिषितव्या
तृच्
पिपर्पिषिता - पिपर्पिषित्री
क्त्वा
पिपर्पिषित्वा
क्तवतुँ
पिपर्पिषितवान् - पिपर्पिषितवती
क्त
पिपर्पिषितः - पिपर्पिषिता
शतृँ
पिपर्पिषन् - पिपर्पिषन्ती
यत्
पिपर्पिष्यः - पिपर्पिष्या
अच्
पिपर्पिषः - पिपर्पिषा
घञ्
पिपर्पिषः
पिपर्पिषा


सनादि प्रत्ययाः

उपसर्गाः