कृदन्तरूपाणि - परि + स्वाद् + क्तवतुँ - स्वादँ आस्वादने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिस्वादितवत् (पुं)
परिस्वादितवान्
परिस्वादितवती (स्त्री)
परिस्वादितवती
परिस्वादितवत् (नपुं)
परिस्वादितवत् / परिस्वादितवद्