कृदन्तरूपाणि - परि + मन्थ् + क्तवतुँ - मन्थँ विलोडने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिमथितवत् (पुं)
परिमथितवान्
परिमथितवती (स्त्री)
परिमथितवती
परिमथितवत् (नपुं)
परिमथितवत् / परिमथितवद्