कृदन्तरूपाणि - परि + मन्थ् - मन्थँ विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमन्थनम्
अनीयर्
परिमन्थनीयः - परिमन्थनीया
ण्वुल्
परिमन्थकः - परिमन्थिका
तुमुँन्
परिमन्थितुम्
तव्य
परिमन्थितव्यः - परिमन्थितव्या
तृच्
परिमन्थिता - परिमन्थित्री
ल्यप्
परिमथ्य
क्तवतुँ
परिमथितवान् - परिमथितवती
क्त
परिमथितः - परिमथिता
शतृँ
परिमन्थन् - परिमन्थन्ती
ण्यत्
परिमन्थ्यः - परिमन्थ्या
अच्
परिमन्थः - परिमन्था
घञ्
परिमन्थः
क्तिन्
परिमत्तिः
परिमन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः