कृदन्तरूपाणि - परि + तिक् + क्तवतुँ - तिकृँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परितिकितवत् (पुं)
परितिकितवान्
परितिकितवती (स्त्री)
परितिकितवती
परितिकितवत् (नपुं)
परितिकितवत् / परितिकितवद्