संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + तिक् - तिकृँ गत्यर्थः भ्वादिः + तुमुँन् = परितेकितुम्
परि + तिक् - तिकृँ गत्यर्थः भ्वादिः + शानच् (पुं) = परितेकमानः
परि + तिक् - तिकृँ गत्यर्थः भ्वादिः + घञ् = परितेकनम्
परि + तिक् - तिकृँ गत्यर्थः भ्वादिः + क्तिन् = परितिक्तिः
परि + तिक् - तिकृँ गत्यर्थः भ्वादिः + ल्यप् = परितिक्य