कृदन्तरूपाणि - परि + अन्द् + णिच् - अदिँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यन्दनम्
अनीयर्
पर्यन्दनीयः - पर्यन्दनीया
ण्वुल्
पर्यन्दकः - पर्यन्दिका
तुमुँन्
पर्यन्दयितुम्
तव्य
पर्यन्दयितव्यः - पर्यन्दयितव्या
तृच्
पर्यन्दयिता - पर्यन्दयित्री
ल्यप्
पर्यन्द्य
क्तवतुँ
पर्यन्दितवान् - पर्यन्दितवती
क्त
पर्यन्दितः - पर्यन्दिता
शतृँ
पर्यन्दयन् - पर्यन्दयन्ती
शानच्
पर्यन्दयमानः - पर्यन्दयमाना
यत्
पर्यन्द्यः - पर्यन्द्या
अच्
पर्यन्दः - पर्यन्दा
युच्
पर्यन्दना


सनादि प्रत्ययाः

उपसर्गाः