कृदन्तरूपाणि - परा + स्फाय् - स्फायीँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्फायनम्
अनीयर्
परास्फायनीयः - परास्फायनीया
ण्वुल्
परास्फायकः - परास्फायिका
तुमुँन्
परास्फायितुम्
तव्य
परास्फायितव्यः - परास्फायितव्या
तृच्
परास्फायिता - परास्फायित्री
ल्यप्
परास्फाय्य
क्तवतुँ
परास्फीतवान् - परास्फीतवती
क्त
परास्फीतः - परास्फीता
शानच्
परास्फायमानः - परास्फायमाना
ण्यत्
परास्फाय्यः - परास्फाय्या
अच्
परास्फायः - परास्फाया
घञ्
परास्फायः
क्तिन्
परास्फातिः


सनादि प्रत्ययाः

उपसर्गाः