कृदन्तरूपाणि - परा + लङ्घ् - लघिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालङ्घनम्
अनीयर्
परालङ्घनीयः - परालङ्घनीया
ण्वुल्
परालङ्घकः - परालङ्घिका
तुमुँन्
परालङ्घयितुम् / परालङ्घितुम्
तव्य
परालङ्घयितव्यः / परालङ्घितव्यः - परालङ्घयितव्या / परालङ्घितव्या
तृच्
परालङ्घयिता / परालङ्घिता - परालङ्घयित्री / परालङ्घित्री
ल्यप्
परालङ्घ्य
क्तवतुँ
परालङ्घितवान् - परालङ्घितवती
क्त
परालङ्घितः - परालङ्घिता
शतृँ
परालङ्घयन् / परालङ्घन् - परालङ्घयन्ती / परालङ्घन्ती
शानच्
परालङ्घयमानः / परालङ्घमानः - परालङ्घयमाना / परालङ्घमाना
यत्
परालङ्घ्यः - परालङ्घ्या
ण्यत्
परालङ्घ्यः - परालङ्घ्या
अच्
परालङ्घः - परालङ्घा
घञ्
परालङ्घः
परालङ्घा
युच्
परालङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः