कृदन्तरूपाणि - परा + म्रेट् - म्रेटृँ उन्मादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराम्रेटनम्
अनीयर्
पराम्रेटनीयः - पराम्रेटनीया
ण्वुल्
पराम्रेटकः - पराम्रेटिका
तुमुँन्
पराम्रेटितुम्
तव्य
पराम्रेटितव्यः - पराम्रेटितव्या
तृच्
पराम्रेटिता - पराम्रेटित्री
ल्यप्
पराम्रेट्य
क्तवतुँ
पराम्रेटितवान् - पराम्रेटितवती
क्त
पराम्रेटितः - पराम्रेटिता
शतृँ
पराम्रेटन् - पराम्रेटन्ती
ण्यत्
पराम्रेट्यः - पराम्रेट्या
अच्
पराम्रेटः - पराम्रेटा
घञ्
पराम्रेटः
पराम्रेटा


सनादि प्रत्ययाः

उपसर्गाः