कृदन्तरूपाणि - परा + प्लुष् - प्लुषँ दाहे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराप्लोषणम्
अनीयर्
पराप्लोषणीयः - पराप्लोषणीया
ण्वुल्
पराप्लोषकः - पराप्लोषिका
तुमुँन्
पराप्लोषितुम्
तव्य
पराप्लोषितव्यः - पराप्लोषितव्या
तृच्
पराप्लोषिता - पराप्लोषित्री
ल्यप्
पराप्लुष्य
क्तवतुँ
पराप्लुषितवान् - पराप्लुषितवती
क्त
पराप्लुषितः - पराप्लुषिता
शतृँ
पराप्लुष्यन् - पराप्लुष्यन्ती
ण्यत्
पराप्लोष्यः - पराप्लोष्या
घञ्
पराप्लोषः
पराप्लुषः - पराप्लुषा
क्तिन्
पराप्लुष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः