कृदन्तरूपाणि - परा + ज्युत् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराज्योतनम्
अनीयर्
पराज्योतनीयः - पराज्योतनीया
ण्वुल्
पराज्योतकः - पराज्योतिका
तुमुँन्
पराज्योतितुम्
तव्य
पराज्योतितव्यः - पराज्योतितव्या
तृच्
पराज्योतिता - पराज्योतित्री
ल्यप्
पराज्युत्य
क्तवतुँ
पराज्योतितवान् / पराज्युतितवान् - पराज्योतितवती / पराज्युतितवती
क्त
पराज्योतितः / पराज्युतितः - पराज्योतिता / पराज्युतिता
शतृँ
पराज्योतन् - पराज्योतन्ती
ण्यत्
पराज्योत्यः - पराज्योत्या
घञ्
पराज्योतः
पराज्युतः - पराज्युता
क्तिन्
पराज्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः