कृदन्तरूपाणि - परा + कच् + क्तवतुँ - कचँ बन्धने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
पराकचितवत् (पुं)
पराकचितवान्
पराकचितवती (स्त्री)
पराकचितवती
पराकचितवत् (नपुं)
पराकचितवत् / पराकचितवद्