संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + कच् - कचँ बन्धने भ्वादिः + क्तवतुँ (स्त्री) = पराकचितवती
परा + कच् - कचँ बन्धने भ्वादिः + ण्यत् (नपुं) = पराकचनीया
परा + कच् - कचँ बन्धने भ्वादिः + क्तिन् = पराकक्तिः
परा + कच् - कचँ बन्धने भ्वादिः + तव्य (नपुं) = पराकचितव्यः
परा + कच् - कचँ बन्धने भ्वादिः + क्त (स्त्री) = पराकचिता