कृदन्तरूपाणि - पन्थ् + णिच् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पन्थनम्
अनीयर्
पन्थनीयः - पन्थनीया
ण्वुल्
पन्थकः - पन्थिका
तुमुँन्
पन्थयितुम्
तव्य
पन्थयितव्यः - पन्थयितव्या
तृच्
पन्थयिता - पन्थयित्री
क्त्वा
पन्थयित्वा
क्तवतुँ
पन्थितवान् - पन्थितवती
क्त
पन्थितः - पन्थिता
शतृँ
पन्थयन् - पन्थयन्ती
शानच्
पन्थयमानः - पन्थयमाना
यत्
पन्थ्यः - पन्थ्या
अच्
पन्थः - पन्था
युच्
पन्थना


सनादि प्रत्ययाः

उपसर्गाः