कृदन्तरूपाणि - नि + सु - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निषवणम्
अनीयर्
निषवणीयः - निषवणीया
ण्वुल्
निषावकः - निषाविका
तुमुँन्
निषोतुम्
तव्य
निषोतव्यः - निषोतव्या
तृच्
निषोता - निषोत्री
ल्यप्
निषुत्य
क्तवतुँ
निषुतवान् - निषुतवती
क्त
निषुतः - निषुता
शतृँ
निषुण्वन् - निषुण्वती
शानच्
निषुण्वानः - निषुण्वाना
यत्
निषव्यः - निषव्या
ण्यत्
निषाव्यः - निषाव्या
अच्
निषवः - निषवा
अप्
निषवः
क्तिन्
निषुतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः