कृदन्तरूपाणि - नि + श्वङ्क् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्वङ्कनम्
अनीयर्
निश्वङ्कनीयः - निश्वङ्कनीया
ण्वुल्
निश्वङ्ककः - निश्वङ्किका
तुमुँन्
निश्वङ्कितुम्
तव्य
निश्वङ्कितव्यः - निश्वङ्कितव्या
तृच्
निश्वङ्किता - निश्वङ्कित्री
ल्यप्
निश्वङ्क्य
क्तवतुँ
निश्वङ्कितवान् - निश्वङ्कितवती
क्त
निश्वङ्कितः - निश्वङ्किता
शानच्
निश्वङ्कमानः - निश्वङ्कमाना
ण्यत्
निश्वङ्क्यः - निश्वङ्क्या
अच्
निश्वङ्कः - निश्वङ्का
घञ्
निश्वङ्कः
निश्वङ्का


सनादि प्रत्ययाः

उपसर्गाः