कृदन्तरूपाणि - नि + त्रन्द् + णिच्+सन् - त्रदिँ चेष्टायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितित्रन्दयिषणम्
अनीयर्
नितित्रन्दयिषणीयः - नितित्रन्दयिषणीया
ण्वुल्
नितित्रन्दयिषकः - नितित्रन्दयिषिका
तुमुँन्
नितित्रन्दयिषितुम्
तव्य
नितित्रन्दयिषितव्यः - नितित्रन्दयिषितव्या
तृच्
नितित्रन्दयिषिता - नितित्रन्दयिषित्री
ल्यप्
नितित्रन्दयिष्य
क्तवतुँ
नितित्रन्दयिषितवान् - नितित्रन्दयिषितवती
क्त
नितित्रन्दयिषितः - नितित्रन्दयिषिता
शतृँ
नितित्रन्दयिषन् - नितित्रन्दयिषन्ती
शानच्
नितित्रन्दयिषमाणः - नितित्रन्दयिषमाणा
यत्
नितित्रन्दयिष्यः - नितित्रन्दयिष्या
अच्
नितित्रन्दयिषः - नितित्रन्दयिषा
घञ्
नितित्रन्दयिषः
नितित्रन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः