कृदन्तरूपाणि - नि + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितङ्गनम्
अनीयर्
नितङ्गनीयः - नितङ्गनीया
ण्वुल्
नितङ्गकः - नितङ्गिका
तुमुँन्
नितङ्गितुम्
तव्य
नितङ्गितव्यः - नितङ्गितव्या
तृच्
नितङ्गिता - नितङ्गित्री
ल्यप्
नितङ्ग्य
क्तवतुँ
नितङ्गितवान् - नितङ्गितवती
क्त
नितङ्गितः - नितङ्गिता
शतृँ
नितङ्गन् - नितङ्गन्ती
ण्यत्
नितङ्ग्यः - नितङ्ग्या
अच्
नितङ्गः - नितङ्गा
घञ्
नितङ्गः
नितङ्गा


सनादि प्रत्ययाः

उपसर्गाः