कृदन्तरूपाणि - नि + क्लन्द् + यङ्लुक् - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचाक्लन्दनम्
अनीयर्
निचाक्लन्दनीयः - निचाक्लन्दनीया
ण्वुल्
निचाक्लन्दकः - निचाक्लन्दिका
तुमुँन्
निचाक्लन्दितुम्
तव्य
निचाक्लन्दितव्यः - निचाक्लन्दितव्या
तृच्
निचाक्लन्दिता - निचाक्लन्दित्री
ल्यप्
निचाक्लद्य
क्तवतुँ
निचाक्लदितवान् - निचाक्लदितवती
क्त
निचाक्लदितः - निचाक्लदिता
शतृँ
निचाक्लदन् - निचाक्लदती
ण्यत्
निचाक्लन्द्यः - निचाक्लन्द्या
अच्
निचाक्लन्दः - निचाक्लन्दा
घञ्
निचाक्लन्दः
निचाक्लन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः