कृदन्तरूपाणि - निस् + सृ - सृ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसरणम् / निस्सरणम्
अनीयर्
निःसरणीयः / निस्सरणीयः - निःसरणीया / निस्सरणीया
ण्वुल्
निःसारकः / निस्सारकः - निःसारिका / निस्सारिका
तुमुँन्
निःसर्तुम् / निस्सर्तुम्
तव्य
निःसर्तव्यः / निस्सर्तव्यः - निःसर्तव्या / निस्सर्तव्या
तृच्
निःसर्ता / निस्सर्ता - निःसर्त्री / निस्सर्त्री
ल्यप्
निःसृत्य / निस्सृत्य
क्तवतुँ
निःसृतवान् / निस्सृतवान् - निःसृतवती / निस्सृतवती
क्त
निःसृतः / निस्सृतः - निःसृता / निस्सृता
शतृँ
निर्धावन् / निःसरन् / निस्सरन् - निर्धावन्ती / निःसरन्ती / निस्सरन्ती
ण्यत्
निःसार्यः / निस्सार्यः - निःसार्या / निस्सार्या
अच्
निःसरः / निस्सरः - निःसरा - निस्सरा
घञ्
निःसारः / निस्सारः
क्तिन्
निःसृतिः / निस्सृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः