कृदन्तरूपाणि - निस् + तीक् + णिच् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तीकनम्
अनीयर्
निस्तीकनीयः - निस्तीकनीया
ण्वुल्
निस्तीककः - निस्तीकिका
तुमुँन्
निस्तीकयितुम्
तव्य
निस्तीकयितव्यः - निस्तीकयितव्या
तृच्
निस्तीकयिता - निस्तीकयित्री
ल्यप्
निस्तीक्य
क्तवतुँ
निस्तीकितवान् - निस्तीकितवती
क्त
निस्तीकितः - निस्तीकिता
शतृँ
निस्तीकयन् - निस्तीकयन्ती
शानच्
निस्तीकयमानः - निस्तीकयमाना
यत्
निस्तीक्यः - निस्तीक्या
अच्
निस्तीकः - निस्तीका
युच्
निस्तीकना


सनादि प्रत्ययाः

उपसर्गाः