कृदन्तरूपाणि - निर् + श्लङ्ग् + णिच्+सन् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशिश्लङ्गयिषणम् / निश्शिश्लङ्गयिषणम्
अनीयर्
निःशिश्लङ्गयिषणीयः / निश्शिश्लङ्गयिषणीयः - निःशिश्लङ्गयिषणीया / निश्शिश्लङ्गयिषणीया
ण्वुल्
निःशिश्लङ्गयिषकः / निश्शिश्लङ्गयिषकः - निःशिश्लङ्गयिषिका / निश्शिश्लङ्गयिषिका
तुमुँन्
निःशिश्लङ्गयिषितुम् / निश्शिश्लङ्गयिषितुम्
तव्य
निःशिश्लङ्गयिषितव्यः / निश्शिश्लङ्गयिषितव्यः - निःशिश्लङ्गयिषितव्या / निश्शिश्लङ्गयिषितव्या
तृच्
निःशिश्लङ्गयिषिता / निश्शिश्लङ्गयिषिता - निःशिश्लङ्गयिषित्री / निश्शिश्लङ्गयिषित्री
ल्यप्
निःशिश्लङ्गयिष्य / निश्शिश्लङ्गयिष्य
क्तवतुँ
निःशिश्लङ्गयिषितवान् / निश्शिश्लङ्गयिषितवान् - निःशिश्लङ्गयिषितवती / निश्शिश्लङ्गयिषितवती
क्त
निःशिश्लङ्गयिषितः / निश्शिश्लङ्गयिषितः - निःशिश्लङ्गयिषिता / निश्शिश्लङ्गयिषिता
शतृँ
निःशिश्लङ्गयिषन् / निश्शिश्लङ्गयिषन् - निःशिश्लङ्गयिषन्ती / निश्शिश्लङ्गयिषन्ती
शानच्
निःशिश्लङ्गयिषमाणः / निश्शिश्लङ्गयिषमाणः - निःशिश्लङ्गयिषमाणा / निश्शिश्लङ्गयिषमाणा
यत्
निःशिश्लङ्गयिष्यः / निश्शिश्लङ्गयिष्यः - निःशिश्लङ्गयिष्या / निश्शिश्लङ्गयिष्या
अच्
निःशिश्लङ्गयिषः / निश्शिश्लङ्गयिषः - निःशिश्लङ्गयिषा - निश्शिश्लङ्गयिषा
घञ्
निःशिश्लङ्गयिषः / निश्शिश्लङ्गयिषः
निःशिश्लङ्गयिषा / निश्शिश्लङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः