कृदन्तरूपाणि - निर् + वुङ्ग् + णिच्+सन् - वुगिँ वर्जने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वुवुङ्गयिषणम्
अनीयर्
निर्वुवुङ्गयिषणीयः - निर्वुवुङ्गयिषणीया
ण्वुल्
निर्वुवुङ्गयिषकः - निर्वुवुङ्गयिषिका
तुमुँन्
निर्वुवुङ्गयिषितुम्
तव्य
निर्वुवुङ्गयिषितव्यः - निर्वुवुङ्गयिषितव्या
तृच्
निर्वुवुङ्गयिषिता - निर्वुवुङ्गयिषित्री
ल्यप्
निर्वुवुङ्गयिष्य
क्तवतुँ
निर्वुवुङ्गयिषितवान् - निर्वुवुङ्गयिषितवती
क्त
निर्वुवुङ्गयिषितः - निर्वुवुङ्गयिषिता
शतृँ
निर्वुवुङ्गयिषन् - निर्वुवुङ्गयिषन्ती
शानच्
निर्वुवुङ्गयिषमाणः - निर्वुवुङ्गयिषमाणा
यत्
निर्वुवुङ्गयिष्यः - निर्वुवुङ्गयिष्या
अच्
निर्वुवुङ्गयिषः - निर्वुवुङ्गयिषा
घञ्
निर्वुवुङ्गयिषः
निर्वुवुङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः