कृदन्तरूपाणि - निर् + वल्ग् + यङ् - वल्गँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वावल्गनम्
अनीयर्
निर्वावल्गनीयः - निर्वावल्गनीया
ण्वुल्
निर्वावल्गकः - निर्वावल्गिका
तुमुँन्
निर्वावल्गितुम्
तव्य
निर्वावल्गितव्यः - निर्वावल्गितव्या
तृच्
निर्वावल्गिता - निर्वावल्गित्री
ल्यप्
निर्वावल्ग्य
क्तवतुँ
निर्वावल्गितवान् - निर्वावल्गितवती
क्त
निर्वावल्गितः - निर्वावल्गिता
शानच्
निर्वावल्ग्यमानः - निर्वावल्ग्यमाना
यत्
निर्वावल्ग्यः - निर्वावल्ग्या
घञ्
निर्वावल्गः
निर्वावल्गा


सनादि प्रत्ययाः

उपसर्गाः