कृदन्तरूपाणि - निर् + रिङ्ग् + णिच् - रिगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरिङ्गणम्
अनीयर्
नीरिङ्गणीयः - नीरिङ्गणीया
ण्वुल्
नीरिङ्गकः - नीरिङ्गिका
तुमुँन्
नीरिङ्गयितुम्
तव्य
नीरिङ्गयितव्यः - नीरिङ्गयितव्या
तृच्
नीरिङ्गयिता - नीरिङ्गयित्री
ल्यप्
नीरिङ्ग्य
क्तवतुँ
नीरिङ्गितवान् - नीरिङ्गितवती
क्त
नीरिङ्गितः - नीरिङ्गिता
शतृँ
नीरिङ्गयन् - नीरिङ्गयन्ती
शानच्
नीरिङ्गयमाणः - नीरिङ्गयमाणा
यत्
नीरिङ्ग्यः - नीरिङ्ग्या
अच्
नीरिङ्गः - नीरिङ्गा
युच्
नीरिङ्गणा


सनादि प्रत्ययाः

उपसर्गाः