कृदन्तरूपाणि - निर् + बिन्द् + यङ्लुक् - बिदिँ अवयवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बेबिन्दनम्
अनीयर्
निर्बेबिन्दनीयः - निर्बेबिन्दनीया
ण्वुल्
निर्बेबिन्दकः - निर्बेबिन्दिका
तुमुँन्
निर्बेबिन्दितुम्
तव्य
निर्बेबिन्दितव्यः - निर्बेबिन्दितव्या
तृच्
निर्बेबिन्दिता - निर्बेबिन्दित्री
ल्यप्
निर्बेबिद्य
क्तवतुँ
निर्बेबिदितवान् - निर्बेबिदितवती
क्त
निर्बेबिदितः - निर्बेबिदिता
शतृँ
निर्बेबिदन् - निर्बेबिदती
ण्यत्
निर्बेबिन्द्यः - निर्बेबिन्द्या
घञ्
निर्बेबिन्दः
निर्बेबिदः - निर्बेबिदा
निर्बेबिन्दा


सनादि प्रत्ययाः

उपसर्गाः