कृदन्तरूपाणि - निर् + क्लन्द् + णिच् - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्क्लन्दनम्
अनीयर्
निष्क्लन्दनीयः - निष्क्लन्दनीया
ण्वुल्
निष्क्लन्दकः - निष्क्लन्दिका
तुमुँन्
निष्क्लन्दयितुम्
तव्य
निष्क्लन्दयितव्यः - निष्क्लन्दयितव्या
तृच्
निष्क्लन्दयिता - निष्क्लन्दयित्री
ल्यप्
निष्क्लन्द्य
क्तवतुँ
निष्क्लन्दितवान् - निष्क्लन्दितवती
क्त
निष्क्लन्दितः - निष्क्लन्दिता
शतृँ
निष्क्लन्दयन् - निष्क्लन्दयन्ती
शानच्
निष्क्लन्दयमानः - निष्क्लन्दयमाना
यत्
निष्क्लन्द्यः - निष्क्लन्द्या
अच्
निष्क्लन्दः - निष्क्लन्दा
युच्
निष्क्लन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः