कृदन्तरूपाणि - निर् + कुन्थ् + घञ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
निष्कुन्थ (पुं)
निष्कुन्थः