संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर् + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + अ = निष्कुन्था
निर् + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + क्तवतुँ (नपुं) = निष्कुन्थ्य
निर् + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + ण्वुल् (पुं) = निष्कुन्थकः
निर् + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + शतृँ (नपुं) = निष्कुन्थनीयः
निर् + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + तुमुँन् = निष्कुन्थनीयम्