कृदन्तरूपाणि - दुस् + थङ्क् + यङ् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्ताथङ्कनम्
अनीयर्
दुस्ताथङ्कनीयः - दुस्ताथङ्कनीया
ण्वुल्
दुस्ताथङ्ककः - दुस्ताथङ्किका
तुमुँन्
दुस्ताथङ्कितुम्
तव्य
दुस्ताथङ्कितव्यः - दुस्ताथङ्कितव्या
तृच्
दुस्ताथङ्किता - दुस्ताथङ्कित्री
ल्यप्
दुस्ताथङ्क्य
क्तवतुँ
दुस्ताथङ्कितवान् - दुस्ताथङ्कितवती
क्त
दुस्ताथङ्कितः - दुस्ताथङ्किता
शानच्
दुस्ताथङ्क्यमानः - दुस्ताथङ्क्यमाना
यत्
दुस्ताथङ्क्यः - दुस्ताथङ्क्या
घञ्
दुस्ताथङ्कः
दुस्ताथङ्का


सनादि प्रत्ययाः

उपसर्गाः