कृदन्तरूपाणि - दुस् + गुद् + सन् - गुदँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जुगुदिषणम् / दुर्जुगोदिषणम्
अनीयर्
दुर्जुगुदिषणीयः / दुर्जुगोदिषणीयः - दुर्जुगुदिषणीया / दुर्जुगोदिषणीया
ण्वुल्
दुर्जुगुदिषकः / दुर्जुगोदिषकः - दुर्जुगुदिषिका / दुर्जुगोदिषिका
तुमुँन्
दुर्जुगुदिषितुम् / दुर्जुगोदिषितुम्
तव्य
दुर्जुगुदिषितव्यः / दुर्जुगोदिषितव्यः - दुर्जुगुदिषितव्या / दुर्जुगोदिषितव्या
तृच्
दुर्जुगुदिषिता / दुर्जुगोदिषिता - दुर्जुगुदिषित्री / दुर्जुगोदिषित्री
ल्यप्
दुर्जुगुदिष्य / दुर्जुगोदिष्य
क्तवतुँ
दुर्जुगुदिषितवान् / दुर्जुगोदिषितवान् - दुर्जुगुदिषितवती / दुर्जुगोदिषितवती
क्त
दुर्जुगुदिषितः / दुर्जुगोदिषितः - दुर्जुगुदिषिता / दुर्जुगोदिषिता
शानच्
दुर्जुगुदिषमाणः / दुर्जुगोदिषमाणः - दुर्जुगुदिषमाणा / दुर्जुगोदिषमाणा
यत्
दुर्जुगुदिष्यः / दुर्जुगोदिष्यः - दुर्जुगुदिष्या / दुर्जुगोदिष्या
अच्
दुर्जुगुदिषः / दुर्जुगोदिषः - दुर्जुगुदिषा - दुर्जुगोदिषा
घञ्
दुर्जुगुदिषः / दुर्जुगोदिषः
दुर्जुगुदिषा / दुर्जुगोदिषा


सनादि प्रत्ययाः

उपसर्गाः