कृदन्तरूपाणि - दुस् + अर्द् + णिच् - अर्दँ गतौ याचने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरर्दनम्
अनीयर्
दुरर्दनीयः - दुरर्दनीया
ण्वुल्
दुरर्दकः - दुरर्दिका
तुमुँन्
दुरर्दयितुम्
तव्य
दुरर्दयितव्यः - दुरर्दयितव्या
तृच्
दुरर्दयिता - दुरर्दयित्री
ल्यप्
दुरर्द्य
क्तवतुँ
दुरर्दितवान् - दुरर्दितवती
क्त
दुरर्दितः - दुरर्दिता
शतृँ
दुरर्दयन् - दुरर्दयन्ती
शानच्
दुरर्दयमानः - दुरर्दयमाना
यत्
दुरर्द्यः - दुरर्द्या
अच्
दुरर्दः - दुरर्दा
युच्
दुरर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः