कृदन्तरूपाणि - दुर् + ह्रस् - ह्रसँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ह्रसनम्
अनीयर्
दुर्ह्रसनीयः - दुर्ह्रसनीया
ण्वुल्
दुर्ह्रासकः - दुर्ह्रासिका
तुमुँन्
दुर्ह्रसितुम्
तव्य
दुर्ह्रसितव्यः - दुर्ह्रसितव्या
तृच्
दुर्ह्रसिता - दुर्ह्रसित्री
ल्यप्
दुर्ह्रस्य
क्तवतुँ
दुर्ह्रसितवान् - दुर्ह्रसितवती
क्त
दुर्ह्रसितः - दुर्ह्रसिता
शतृँ
दुर्ह्रसन् - दुर्ह्रसन्ती
ण्यत्
दुर्ह्रास्यः - दुर्ह्रास्या
अच्
दुर्ह्रसः - दुर्ह्रसा
घञ्
दुर्ह्रासः
क्तिन्
दुर्ह्रस्तिः


सनादि प्रत्ययाः

उपसर्गाः