कृदन्तरूपाणि - दुर् + स्वस्क् + णिच् - ष्वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्वस्कनम् / दुस्स्वस्कनम्
अनीयर्
दुःस्वस्कनीयः / दुस्स्वस्कनीयः - दुःस्वस्कनीया / दुस्स्वस्कनीया
ण्वुल्
दुःस्वस्ककः / दुस्स्वस्ककः - दुःस्वस्किका / दुस्स्वस्किका
तुमुँन्
दुःस्वस्कयितुम् / दुस्स्वस्कयितुम्
तव्य
दुःस्वस्कयितव्यः / दुस्स्वस्कयितव्यः - दुःस्वस्कयितव्या / दुस्स्वस्कयितव्या
तृच्
दुःस्वस्कयिता / दुस्स्वस्कयिता - दुःस्वस्कयित्री / दुस्स्वस्कयित्री
ल्यप्
दुःस्वस्क्य / दुस्स्वस्क्य
क्तवतुँ
दुःस्वस्कितवान् / दुस्स्वस्कितवान् - दुःस्वस्कितवती / दुस्स्वस्कितवती
क्त
दुःस्वस्कितः / दुस्स्वस्कितः - दुःस्वस्किता / दुस्स्वस्किता
शतृँ
दुःस्वस्कयन् / दुस्स्वस्कयन् - दुःस्वस्कयन्ती / दुस्स्वस्कयन्ती
शानच्
दुःस्वस्कयमानः / दुस्स्वस्कयमानः - दुःस्वस्कयमाना / दुस्स्वस्कयमाना
यत्
दुःस्वस्क्यः / दुस्स्वस्क्यः - दुःस्वस्क्या / दुस्स्वस्क्या
अच्
दुःस्वस्कः / दुस्स्वस्कः - दुःस्वस्का - दुस्स्वस्का
युच्
दुःस्वस्कना / दुस्स्वस्कना


सनादि प्रत्ययाः

उपसर्गाः