कृदन्तरूपाणि - दुर् + सूद् + सन् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसुसूदिषणम् / दुस्सुसूदिषणम्
अनीयर्
दुःसुसूदिषणीयः / दुस्सुसूदिषणीयः - दुःसुसूदिषणीया / दुस्सुसूदिषणीया
ण्वुल्
दुःसुसूदिषकः / दुस्सुसूदिषकः - दुःसुसूदिषिका / दुस्सुसूदिषिका
तुमुँन्
दुःसुसूदिषितुम् / दुस्सुसूदिषितुम्
तव्य
दुःसुसूदिषितव्यः / दुस्सुसूदिषितव्यः - दुःसुसूदिषितव्या / दुस्सुसूदिषितव्या
तृच्
दुःसुसूदिषिता / दुस्सुसूदिषिता - दुःसुसूदिषित्री / दुस्सुसूदिषित्री
ल्यप्
दुःसुसूदिष्य / दुस्सुसूदिष्य
क्तवतुँ
दुःसुसूदिषितवान् / दुस्सुसूदिषितवान् - दुःसुसूदिषितवती / दुस्सुसूदिषितवती
क्त
दुःसुसूदिषितः / दुस्सुसूदिषितः - दुःसुसूदिषिता / दुस्सुसूदिषिता
शानच्
दुःसुसूदिषमाणः / दुस्सुसूदिषमाणः - दुःसुसूदिषमाणा / दुस्सुसूदिषमाणा
यत्
दुःसुसूदिष्यः / दुस्सुसूदिष्यः - दुःसुसूदिष्या / दुस्सुसूदिष्या
अच्
दुःसुसूदिषः / दुस्सुसूदिषः - दुःसुसूदिषा - दुस्सुसूदिषा
घञ्
दुःसुसूदिषः / दुस्सुसूदिषः
दुःसुसूदिषा / दुस्सुसूदिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः