कृदन्तरूपाणि - दुर् + वल्ग् + णिच्+सन् - वल्गँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्विवल्गयिषणम्
अनीयर्
दुर्विवल्गयिषणीयः - दुर्विवल्गयिषणीया
ण्वुल्
दुर्विवल्गयिषकः - दुर्विवल्गयिषिका
तुमुँन्
दुर्विवल्गयिषितुम्
तव्य
दुर्विवल्गयिषितव्यः - दुर्विवल्गयिषितव्या
तृच्
दुर्विवल्गयिषिता - दुर्विवल्गयिषित्री
ल्यप्
दुर्विवल्गयिष्य
क्तवतुँ
दुर्विवल्गयिषितवान् - दुर्विवल्गयिषितवती
क्त
दुर्विवल्गयिषितः - दुर्विवल्गयिषिता
शतृँ
दुर्विवल्गयिषन् - दुर्विवल्गयिषन्ती
शानच्
दुर्विवल्गयिषमाणः - दुर्विवल्गयिषमाणा
यत्
दुर्विवल्गयिष्यः - दुर्विवल्गयिष्या
अच्
दुर्विवल्गयिषः - दुर्विवल्गयिषा
घञ्
दुर्विवल्गयिषः
दुर्विवल्गयिषा


सनादि प्रत्ययाः

उपसर्गाः