कृदन्तरूपाणि - दुर् + मङ्घ् + क्तवतुँ - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुर्मङ्घितवत् (पुं)
दुर्मङ्घितवान्
दुर्मङ्घितवती (स्त्री)
दुर्मङ्घितवती
दुर्मङ्घितवत् (नपुं)
दुर्मङ्घितवत् / दुर्मङ्घितवद्