संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुर् + मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + क्त (नपुं) = दुर्मङ्घा
दुर् + मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + तृच् (नपुं) = दुर्मङ्घितृ
दुर् + मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + ण्यत् (नपुं) = दुर्मङ्घ्यम्
दुर् + मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + शानच् (नपुं) = दुर्मङ्घमानम्
दुर् + मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + ण्यत् (नपुं) = दुर्मङ्घः