कृदन्तरूपाणि - दुर् + भिन्द् + क्तवतुँ - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुर्भिन्दितवत् (पुं)
दुर्भिन्दितवान्
दुर्भिन्दितवती (स्त्री)
दुर्भिन्दितवती
दुर्भिन्दितवत् (नपुं)
दुर्भिन्दितवत् / दुर्भिन्दितवद्