कृदन्तरूपाणि - दुर् + पर्प् - पर्पँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पर्पणम्
अनीयर्
दुष्पर्पणीयः - दुष्पर्पणीया
ण्वुल्
दुष्पर्पकः - दुष्पर्पिका
तुमुँन्
दुष्पर्पितुम्
तव्य
दुष्पर्पितव्यः - दुष्पर्पितव्या
तृच्
दुष्पर्पिता - दुष्पर्पित्री
ल्यप्
दुष्पर्प्य
क्तवतुँ
दुष्पर्पितवान् - दुष्पर्पितवती
क्त
दुष्पर्पितः - दुष्पर्पिता
शतृँ
दुष्पर्पन् - दुष्पर्पन्ती
ण्यत्
दुष्पर्प्यः - दुष्पर्प्या
अच्
दुष्पर्पः - दुष्पर्पा
घञ्
दुष्पर्पः
दुष्पर्पा


सनादि प्रत्ययाः

उपसर्गाः