कृदन्तरूपाणि - दुर् + कुन्थ् + शतृँ - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुष्कुन्थत् (पुं)
दुष्कुन्थन्
दुष्कुन्थन्ती (स्त्री)
दुष्कुन्थन्ती
दुष्कुन्थत् (नपुं)
दुष्कुन्थत् / दुष्कुन्थद्